सञ्जय उवाच |
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |
विषीदन्तमिदं वाक्यमुवाच मधुसूदन: || 1||
Sanjaya Uvacha
Taṁ tathā kṛipayāviṣṭam aśru-pūrṇākulekṣaṇam |
Viṣīdantam idaṁ vākyam uvācha madhusūdanaḥ ||1||
श्रीभगवानुवाच |
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || 2||
Sri Bhagavan Uvacha
Kutas tvā kaśmalam idaṁ viṣame samupasthitam |
Anārya-juṣṭam asvargyam akīrti-karam arjuna ||2||
क्लैब्यं मा स्म गम: पार्थ नैतत्त्वय्युपपद्यते |
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || 3||
Klaibyaṁ mā sma gamaḥ pārtha naitat tvayy upapadyate |
Kṣudraṁ hṛdaya-daurbalyaṁ tyaktvottiṣṭha parantapa ||3||
अर्जुन उवाच |
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |
इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || 4||
Arjuna Uvacha
Kathaṁ bhīṣmam ahaṁ saṅkhye droṇaṁ cha madhusūdana |
Iṣu-bhiḥ pratiyotsyāmi pūjārhāv ari-sūdana ||4||
गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके |
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् || 5||
Gurūn ahatvā hi mahānubhāvān
śhreyo bhoktuṁ bhaikṣyam apīha loke |
Hatvārtha-kāmāṁs tu gurūn ihaiva
bhuñjīya bhogān rudhira-pradigdhān ||5||
न चैतद्विद्म: कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयु: |
यानेव हत्वा न जिजीविषाम
स्तेऽवस्थिता: प्रमुखे धार्तराष्ट्रा: || 6||
Na chaitad vidmaḥ kataran no garīyo
yad vā jayema yadi vā no jayeyuḥ |
Yān eva hatvā na jijīviṣāmas
te ‘vasthitāḥ pramukhe dhārtarāṣṭrāḥ ||6||
कार्पण्यदोषोपहतस्वभाव:
पृच्छामि त्वां धर्मसम्मूढचेता: |
यच्छ्रेय: स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || 7||
Kārpaṇya-doṣhopahata-svabhāvaḥ
pṛichhāmi tvāṁ dharma-sammūḍha-chetāḥ |
Yach-chhreyaḥ syān niśchitaṁ brūhi tan me
śhiṣyas te ‘haṁ śhādhi māṁ tvāṁ prapannam ||7||
न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् |
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् || 8||
Na hi prapaśhyāmi mamāpanudyād
yach-chhokam uchchoṣhaṇam indriyāṇām |
Avāpya bhūmāv asapatnam ṛiddhaṁ
rājyaṁ surāṇām api chādhipatyam ||8||
सञ्जय उवाच |
एवमुक्त्वा हृषीकेशं गुडाकेश: परन्तप |
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह || 9||
Sanjaya Uvacha
Evam uktvā hṛṣīkeśhaṁ guḍākeśhaḥ parantapa |
Na yotsya iti govindam uktvā tūṣhṇīṁ babhūva ha ||9||
तमुवाच हृषीकेश: प्रहसन्निव भारत |
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच: || 10||
Tam uvācha hṛṣīkeśhaḥ prahasann iva bhārata |
Senayor ubhayor madhye viṣīdantam idaṁ vachaḥ ||10||
श्रीभगवानुवाच |
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |
गतासूनगतासूंश्च नानुशोचन्ति पण्डिता: || 11||
Sri Bhagavan Uvacha
Aśhochyān anvaśhochas tvaṁ prajñā-vādāṁśh cha bhāṣhase |
Gatāsūn agatāsūṁśh cha nānuśhochanti paṇḍitāḥ ||11||
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपा |
न चैव न भविष्याम: सर्वे वयमत: परम् || 12||
Na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ |
Na chaiva na bhaviṣhyāmaḥ sarve vayam ataḥ param ||12||
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || 13||
Dehino ‘smin yathā dehe kaumāraṁ yauvanaṁ jarā |
Tathā dehāntara-prāptir dhīras tatra na muhyati ||13||
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा: |
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || 14||
Mātrā-sparśās tu kaunteya śhītoṣhṇa-sukha-duḥkha-dāḥ |
Āgamāpāyino ‘nityās tans titikṣhasva bhārata ||14||
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते || 15||
Yaṁ hi na vyathayanty ete puruṣhaṁ puruṣharṣhabha |
Sama-duḥkha-sukhaṁ dhīraṁ so ‘mṛitatvāya kalpate ||15||
नासतो विद्यते भावो नाभावो विद्यते सत: |
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: || 16||
Nāso ‘to vidyate bhāvo nābhāvo vidyate sataḥ |
Ubhayor api dṛiṣhṭo ‘ntaḥ tvanayos tattva-darśhibhiḥ ||16||
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति || 17||
Avināśhi tu tad viddhi yena sarvam idaṁ tatam |
Vināśham avyayasyāsya na kaśhchit kartum arhati ||17||
अन्तवन्त इमे देहा नित्यस्योक्ता: शरीरिण: |
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत || 18||
Antavanta ime dehā nityasyoktāḥ śharīriṇaḥ |
Anāśhino ‘prameyasya tasmād yudhyasva bhārata ||18||
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |
उभौ तौ न विजानीतो नायं हन्ति न हन्यते || 19||
Ya enaṁ vetti hantāraṁ yaśh chainaṁ manyate hatam |
Ubhau tau na vijānīto nāyaṁ hanti na hanyate ||19||
न जायते म्रियते वा कदाचि
नायं भूत्वा भविता वा न भूय: |
अजो नित्य: शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे || 20||
Na jāyate mriyate vā kadāchit
nāyaṁ bhūtvā bhavitā vā na bhūyaḥ |
Ajo nityaḥ śhāśhvato ‘yaṁ purāṇo
na hanyate hanyamāne śharīre ||20||
वेदाविनाशिनं नित्यं य एनमजमव्ययम् |
कथं स पुरुष: पार्थ कं घातयति हन्ति कम् || 21||
Veda vināśhinaṁ nityaṁ ya enaṁ ajam avyayam |
Kathaṁ sa puruṣhaḥ pārtha kaṁ ghātayati hanti kam ||21||
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि |
तथा शरीराणि विहाय जीर्णा
न्यन्यानि संयाति नवानि देही || 22||
Vāsānsi jīrṇāni yathā vihāya
navāni gṛihṇāti naro ‘parāṇi |
Tathā śharīrāṇi vihāya jīrṇāny
anyāni sanyāti navāni dehī ||22|
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक: |
न चैनं क्लेदयन्त्यापो न शोषयति मारुत: || 23||
Na chainaṁ chindanti śhastrāṇi na chainaṁ dahati pāvakaḥ |
Na chainaṁ kledayanty āpo na śhoṣhayati mārutaḥ ||23||
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च |
नित्य: सर्वगत: स्थाणुरचलोऽयं सनातन: || 24||
Achedyo ‘yam adāhyo ‘yam akledyo ‘śhoṣhya eva cha |
Nityaḥ sarva-gataḥ sthāṇur achalo ‘yaṁ sanātanaḥ ||24||
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते |
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि || 25||
Avyakto ‘yam achintyo ‘yam avikāryo ‘yam uchyate |
Tasmād evaṁ viditvainaṁ nānuśhochitum arhasi ||25||
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् |
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि || 26||
Atha chainaṁ nitya-jātaṁ nityaṁ vā manyase mṛitam |
Tathāpi tvaṁ mahā-bāho naivaṁ śhochitum arhasi ||26||
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि || 27||
Jātasya hi dhruvo mṛityur dhruvaṁ janma mṛitasya cha |
Tasmād aparihārye ‘rthe na tvaṁ śhochitum arhasi ||27||
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत |
अव्यक्तनिधनान्येव तत्र का परिदेवना || 28||
Avyakta-dīnī bhūtāni vyakta-madhyāni bhārata |
Avyakta-nidhanānyeva tatra kā paridevanā ||28||
आश्चर्यवत्पश्यति कश्चिदेन
माश्चर्यवद्वदति तथैव चान्य: |
आश्चर्यवच्चैनमन्य: शृ्णोति
श्रुत्वाप्येनं वेद न चैव कश्चित् || 29||
Āścarya-vat paśhyati kaśhchid enam
āścarya-vad vadati tathaiva chānyaḥ |
Āścarya-vach chainam anyaḥ śhṛiṇoti
śhrutvāpy enaṁ veda na chaiva kaśhchit ||29||
देही नित्यमवध्योऽयं देहे सर्वस्य भारत |
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि || 30||
Dehī nityam avadhyo ‘yaṁ dehe sarvasya bhārata |
Tasmāt sarvāṇi bhūtāni na tvaṁ śhochitum arhasi ||30||
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते || 31||
Svadharmam api chāvekṣhya na vikampitum arhasi |
Dharmyād dhi yuddhāc chhreyo ‘nyat kṣhatriyasya na vidyate ||31||
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् |
सुखिन: क्षत्रिया: पार्थ लभन्ते युद्धमीदृशम् || 32||
Yadṛichchhayā chopapannaṁ svarga-dvāram apāvṛitam |
Sukhinaḥ kṣhatriyāḥ pārtha labhante yuddham īdṛiśham ||32||
अथ चेतत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि |
तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || 33||
Atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi |
Tataḥ svadharmaṁ kīrtiṁ cha hitvā pāpam avāpsyasi ||33||
अकीर्तिं चापि भूतानि
कथयिष्यन्ति तेऽव्ययाम् |
सम्भावितस्य चाकीर्ति
र्मरणादतिरिच्यते || 34||
Akīrtiṁ chāpi bhūtāni kathayiṣhyanti te ‘vyayām |
Sambhāvitasya chākīrtir maraṇād atirichyate ||34||
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथा: |
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् || 35||
Bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥ |
Yeṣhāṁ cha tvaṁ bahu-mato bhūtvā yāsyasi lāghavam ||35||
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: |
निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् || 36||
Avāchya-vādāṁśh cha bahūn vadishyanti tavāhitāḥ |
Nindantas tava sāmarthyaṁ tato duḥkhataraṁ nu kim ||36||
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय: || 37||
Hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm |
Tasmād uttiṣṭha kaunteya yuddhāya kṛita-niśhchayaḥ ||37||
सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ |
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि || 38||
Sukh-duḥkhe same kṛitvā lābhālābhau jayājayau |
Tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi ||38||
एषा तेऽभिहिता साङ्ख्ये
बुद्धिर्योगे त्विमां शृणु |
बुद्ध्या युक्तो यया पार्थ
कर्मबन्धं प्रहास्यसि || 39||
Eṣhā te ‘bhihitā sānkhye buddhiḥ yoge tvimāṁ śhṛiṇu |
Buddhyā yukto yayā pārtha karmabandhaṁ prahāsyasi ||39||
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् || 40||
Nehaabhikram-nāsho asti pratyavāyo na vidyate |
Svalpam apyasya dharmasya trāyate mahato bhayāt ||40||
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् || 41||
Vyavasāyātmikā buddhir ekeha kuru-nandana
Bahu-śhākhā hyanantāśh cha buddhayo ‘vyavasāyinām ||41||
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चित: |
वेदवादरता: पार्थ नान्यदस्तीति वादिन: || 42||
Yām imāṁ puṣhpitaṁ vāchaṁ pravadanty avipaśhchitaḥ |
Veda-vāda-ratāḥ pārtha nānyad astīti vādināḥ ||42||
कामात्मान: स्वर्गपरा जन्मकर्मफलप्रदाम् |
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति || 43||
Kāmātmānaḥ svarga-parā janma-karma-phala-pradām |
Kriyā-viśheṣha-bahulāṁ bhogaiśhvarya-gatiṁ prati ||43||
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |
व्यवसायात्मिका बुद्धि: समाधौ न विधीयते || 44||
Bhogaiśhvarya-prasaktānāṁ tayāpahṛita-chetasām |
Vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||44||
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् || 45||
Trai-guṇya-viṣhayā vedā nistrai-guṇyo bhavārjuna |
Nirdvandvo nitya-sattva-stho niryoga-kṣhema ātmavān ||45||
यावानर्थ उदपाने सर्वत: सम्प्लुतोदके |
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानत: || 46||
Yāvān artha udapāne sarvataḥ samplutodake |
Tāvān sarveṣhu vedeṣhu brāhmaṇasya vijānataḥ ||46||
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि || 47 ||
Karmaṇy-evādhikāras te mā phaleṣhu kadāchana |
Mā karma-phala-hetur bhūr mā te saṅgo ‘stvakarmaṇi ||47||
योगस्थ: कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |
सिद्ध्यसिद्ध्यो: समो भूत्वा समत्वं योग उच्यते || 48||
Yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya |
Siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga uchyate ||48||
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |
बुद्धौ शरणमन्विच्छ कृपणा: फलहेतव: || 49||
Dūreṇa hy avaraṁ karma buddhi-yogād dhanañjaya |
Buddhau śharaṇam anvichcha kṛipaṇāḥ phala-hetavaḥ ||49||
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |
तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम् || 50||
Buddhi-yukto jahātīha ubhe sukṛita-duṣkṛite |
Tasmād yogāya yujyasva yogaḥ karmasu kauśhalam ||50||
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: |
जन्मबन्धविनिर्मुक्ता: पदं गच्छन्त्यनामयम् || 51||
Karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣhiṇaḥ |
Janma-bandha-vinirmuktāḥ padaṁ gachchhanty anāmayam ||51||
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च || 52||
Yadā te moha-kalilaṁ buddhir vyatitariṣhyati |
Tadā gantāsi nirvedaṁ śhrotavyasya śhrutasya cha ||52||
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि || 53||
Śhruti-vipratipannā te yadā sthāsyati niśhchalā |
Samādhāv achalā buddhis tadā yogam avāpsyasi ||53||
अर्जुन उवाच |
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |
स्थितधी: किं प्रभाषेत किमासीत व्रजेत किम् || 54||
Arjuna Uvacha
Sthita-prajñasya kā bhāṣhā samādhi-sthasya keśhava |
Sthita-dhīḥ kiṁ prabhāṣheta kim āsīta vrajeta kim ||54||
श्रीभगवानुवाच |
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |
आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते || 55||
Sri Bhagavan Uvacha
Prajahāti yadā kāmān sarvān pārtha mano-gatān |
Ātmany-evātmanā tuṣhṭaḥ sthita-prajñas tad-uchyate ||55||
दु:खेष्वनुद्विग्नमना: सुखेषु विगतस्पृह: |
वीतरागभयक्रोध: स्थितधीर्मुनिरुच्यते || 56||
Duḥkheṣhv anudvigna-manāḥ sukheṣhu vigata-spṛihaḥ |
Vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir uchyate ||56||
य: सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् |
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता || 57||
Yaḥ sarvatrānabhisnehas tat tat prāpya śhubhāśhubham |
Nābhinandati na dveṣhṭi tasya prajñā pratiṣhṭhitā ||57||
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वश: |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 58||
Yadā saṁharate chāyaṁ kūrmo ‘ṅgānīva sarvaśhaḥ |
Indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā ||58||
विषया विनिवर्तन्ते निराहारस्य देहिन: |
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || 59||
Viṣhayā vinivartante nirāhārasya dehinaḥ |
Rasa-varjaṁ raso ‘py asya paraṁ dṛiṣhṭvā nivartate ||59||
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: |
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: || 60||
Yatato hy api kaunteya puruṣhasya vipaśchitaḥ |
Indriyāṇi pramāthīni haranti prasabhaṁ manaḥ ||60||
तानि सर्वाणि संयम्य युक्त आसीत मत्पर: |
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता || 61||
Tāni sarvāṇi saṁyamya yukta āsīta mat-paraḥ |
Vaśhe hi yasyendriyāṇi tasya prajñā pratiṣhṭhitā ||61||
ध्यायतो विषयान्पुंस: सङ्गस्तेषूपजायते |
सङ्गात्सञ्जायते काम: कामात्क्रोधोऽभिजायते || 62||
Dhyāyato viṣhayān puṁsaḥ saṅgas teṣhūpajāyate |
Saṅgāt sañjāyate kāmaḥ kāmāt krodho ‘bhijāyate ||62||
क्रोधाद्भवति सम्मोह: सम्मोहात्स्मृतिविभ्रम: |
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || 63||
Krodhād bhavati sammohaḥ sammohāt smṛiti-vibhramaḥ |
Smṛiti-bhraṁśād buddhi-nāśo buddhi-nāśāt praṇaśhyati ||63||
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् |
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || 64||
Rāga-dveṣha-vimuktais tu viṣhayān indriyaiśh charan |
Ātma-vaśyair-vidheyātmā prasādam adhigachchhati ||64||
प्रसादे सर्वदु:खानां हानिरस्योपजायते |
प्रसन्नचेतसो ह्याशु बुद्धि: पर्यवतिष्ठते || 65||
Prasāde sarva-duḥkhānāṁ hānir asyopajāyate |
Prasanna-chetaso hy āśu buddhiḥ paryavatiṣhṭhate ||65||
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना |
न चाभावयत: शान्तिरशान्तस्य कुत: सुखम् || 66||
Nāsti buddhir ayuktasya na chāyuktasya bhāvanā |
Na chābhāvayataḥ śhāntir aśhāntasya kutaḥ sukham ||66||
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि || 67||
Indriyāṇāṁ hi charatāṁ yan mano ‘nuvidhīyate |
Tad asya harati prajñāṁ vāyur nāvam ivāmbhasi ||67||
तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 68||
Tasmād yasya mahā-bāho nigṛihītāni sarvaśhaḥ |
Indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā ||68||
या निशा सर्वभूतानां तस्यां जागर्ति संयमी |
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || 69||
Yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti saṁyamī |
Yasyāṁ jāgrati bhūtāni sā niśhā paśhyato muneḥ ||69||
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमाप: प्रविशन्ति यद्वत् |
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी || 70||
Āpūryamāṇam achala-pratiṣhṭhaṁ
Samudram āpaḥ praviśhanti yadvat |
Tadvat kāmā yaṁ praviśhanti sarve
Sa śhāntim āpnoti na kāma-kāmī ||70||
विहाय कामान्य: सर्वान्पुमांश्चरति नि:स्पृह: |
निर्ममो निरहङ्कार: स शान्तिमधिगच्छति || 71||
Vihāya kāmān yaḥ sarvān pumāṁś charati niḥspṛihaḥ |
Nirmamo nirahankāraḥ sa śhāntim adhigachchhati ||71||
एषा ब्राह्मी स्थिति: पार्थ नैनां प्राप्य विमुह्यति |
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || 72||
Eṣhā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati |
Sthitvāsyām anta-kāle ‘pi brahma-nirvāṇam ṛichchhati ||72||
Leave a Reply