Wisdom

  • Chapter 8: Akshar Brahma Yog

    Chapter 8: Akshar Brahma Yog

    अर्जुन उवाच |किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते || 1|| अधियज्ञ:…

  • Chapter 7: Gyan Vigyan Yog

    Chapter 7: Gyan Vigyan Yog

    श्रीभगवानुवाच |मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: |असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || 1|| ज्ञानं तेऽहं सविज्ञानमिदं…

  • Chapter 6: Dhyan Yog

    Chapter 6: Dhyan Yog

    श्रीभगवानुवाच |अनाश्रित: कर्मफलं कार्यं कर्म करोति य: |स संन्यासी च योगी च न निरग्निर्न चाक्रिय: ||…

  • Chapter 5: Karma Sannyasa Yog

    Chapter 5: Karma Sannyasa Yog

    अर्जुन उवाच |संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् || 1|| श्रीभगवानुवाच…

  • Chapter 4: Gyan Karma Sannyasa Yog

    Chapter 4: Gyan Karma Sannyasa Yog

    श्रीभगवानुवाच |इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || 1|| एवं परम्पराप्राप्तमिमं राजर्षयो विदु: |स कालेनेह…

  • Chapter 3: Karma Yog

    Chapter 3: Karma Yog

    अर्जुन उवाच |ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन |तत्किं कर्मणि घोरे मां नियोजयसि केशव || 1|| Arjuna Uvaacha…

  • Chapter 2: Sankhya Yog

    Chapter 2: Sankhya Yog

    सञ्जय उवाच |तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |विषीदन्तमिदं वाक्यमुवाच मधुसूदन: || 1|| Sanjaya UvachaTaṁ tathā kṛipayāviṣṭam aśru-pūrṇākulekṣaṇam |Viṣīdantam…

  • Chapter 1: Arjuna Vishada Yog

    Chapter 1: Arjuna Vishada Yog

    धृतराष्ट्र उवाच |धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||1|| Dhṛitarāṣhṭra uvācha |Dharmakṣhetre kurukṣhetre samavetā…

  • What is Srimad Bhagavad Geeta?

    What is Srimad Bhagavad Geeta?

    Before you know, what is Srimad Bhagavad Geeta? Just understand, it is not a published…