Wisdom
-
Chapter 18: Moksha Sannyasa Yog
अर्जुन उवाच |सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् |त्यागस्य च हृषीकेश पृथक्केशिनिषूदन || 1|| श्रीभगवानुवाच |काम्यानां कर्मणां न्यासं…
-
Chapter 17: Shraddhatraya Vibhag Yog
अर्जुन उवाच |ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: |तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: || 1|| श्रीभगवानुवाच…
-
Chapter 16: Daivasura Samad Vibhaga Yog
श्रीभगवानुवाच |अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: |दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् || 1|| अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् |दया भूतेष्वलोलुप्त्वं मार्दवं…
-
Chapter 15: Purushottam Yog
श्रीभगवानुवाच |ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् |छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् || 1|| अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवाला:…
-
Chapter 14: Gunatray Vibhag Yog
श्रीभगवानुवाच |परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: || 1|| इदं ज्ञानमुपाश्रित्य…
-
Chapter 13: Kshetra Kshetrajna Vibhag Yog
श्रीभगवानुवाच |इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: || 1|| क्षेत्रज्ञं चापि…
-
Chapter 12: Bhakti Yog
अर्जुन उवाच |एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: || 1|| श्रीभगवानुवाच |मय्यावेश्य…
-
Chapter 11: Vishwaroop Darshan Yog
अर्जुन उवाच |मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् |यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम || 1|| भवाप्ययौ हि भूतानां श्रुतौ…
-
Chapter 10: Vibhuti Yog
श्रीभगवानुवाच |भूय एव महाबाहो शृणु मे परमं वच: |यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || 1|| न मे…
-
Chapter 9: Raj Vidya Rajguhya Yog
श्रीभगवानुवाच |इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 1|| राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् |प्रत्यक्षावगमं…