• Chapter 18: Moksha Sannyasa Yog

    अर्जुन उवाच |सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् |त्यागस्य च हृषीकेश पृथक्केशिनिषूदन || 1|| श्रीभगवानुवाच |काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु: |सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: || 2|| त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिण: |यज्ञदानतप:कर्म न त्याज्यमिति…

  • Chapter 17: Shraddhatraya Vibhag Yog

    अर्जुन उवाच |ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: |तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: || 1|| श्रीभगवानुवाच |त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |सात्त्विकी राजसी चैव तामसी चेति तां शृणु || 2||…

  • Chapter 16: Daivasura Samad Vibhaga Yog

    श्रीभगवानुवाच |अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: |दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् || 1|| अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् |दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् || 2|| तेज: क्षमा धृति: शौचमद्रोहोनातिमानिता |भवन्ति सम्पदं दैवीमभिजातस्य भारत || 3|| दम्भो दर्पोऽभिमानश्च क्रोध:…

  • Chapter 15: Purushottam Yog

    श्रीभगवानुवाच |ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् |छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् || 1|| अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवाला: |अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके || 2|| न रूपमस्येह तथोपलभ्यतेनान्तो न चादिर्न च सम्प्रतिष्ठा |अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन…

  • Chapter 14: Gunatray Vibhag Yog

    श्रीभगवानुवाच |परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: || 1|| इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता: |सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च || 2|| मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम्…

  • Chapter 13: Kshetra Kshetrajna Vibhag Yog

    श्रीभगवानुवाच |इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: || 1|| क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम || 2|| तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च…